1.
प्रथमोऽध्यायः
Chapter 1
•
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:4.9%
एकां जग्राह बलवान् सा चुक्रोश भयातुरा । तस्यास्तत्क्रन्दितं श्रुत्वा पृषध्रोऽभिससार ह ।। ९-२-५ ।।
sanskrit
When the very strong tiger seized the cow, the cow screamed in distress and fear, and Pṛṣadhra, hearing the screaming, immediately followed the sound. ।। 9-2-5 ।।
english translation
hindi translation
ekAM jagrAha balavAn sA cukroza bhayAturA | tasyAstatkranditaM zrutvA pRSadhro'bhisasAra ha || 9-2-5 ||
hk transliteration
Srimad Bhagavatam
Progress:4.9%
एकां जग्राह बलवान् सा चुक्रोश भयातुरा । तस्यास्तत्क्रन्दितं श्रुत्वा पृषध्रोऽभिससार ह ।। ९-२-५ ।।
sanskrit
When the very strong tiger seized the cow, the cow screamed in distress and fear, and Pṛṣadhra, hearing the screaming, immediately followed the sound. ।। 9-2-5 ।।
english translation
hindi translation
ekAM jagrAha balavAn sA cukroza bhayAturA | tasyAstatkranditaM zrutvA pRSadhro'bhisasAra ha || 9-2-5 ||
hk transliteration