Srimad Bhagavatam

Progress:6.4%

वीतिहोत्रस्त्विन्द्रसेनात्तस्य सत्यश्रवा अभूत् । उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत् ।। ९-२-२० ।।

sanskrit

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta. ।। 9-2-20 ।।

english translation

इन्द्रसेन से वीतिहोत्र, वीतिहोत्र से सत्यश्रवा, फिर उससे उरुश्रवा और उरुश्रवा से देवदत्त हुआ। ।। ९-२-२० ।।

hindi translation

vItihotrastvindrasenAttasya satyazravA abhUt | uruzravAH sutastasya devadattastato'bhavat || 9-2-20 ||

hk transliteration by Sanscript