Srimad Bhagavatam

Progress:68.4%

राजोवाच ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः । राजन्यविप्रयोः कस्माद्विवाहः प्रतिलोमकः ।। ९-१८-५ ।।

sanskrit

Mahārāja Parīkṣit said: Śukrācārya was a very powerful brāhmaṇa, and Mahārāja Yayāti was a kṣatriya. Therefore I am curious to know how there occurred this pratiloma marriage between a kṣatriya and a brāhmaṇa. ।। 9-18-5 ।।

english translation

hindi translation

rAjovAca brahmarSirbhagavAn kAvyaH kSatrabandhuzca nAhuSaH | rAjanyaviprayoH kasmAdvivAhaH pratilomakaH || 9-18-5 ||

hk transliteration