Srimad Bhagavatam

Progress:66.9%

धृष्टकेतुः सुतस्तस्मात्सुकुमारः क्षितीश्वरः । वीतिहोत्रस्य भर्गोऽतो भार्गभूमिरभून्नृपः ।। ९-१७-९ ।।

sanskrit

O King Parīkṣit, from Satyaketu came a son named Dhṛṣṭaketu, and from Dhṛṣṭaketu came Sukumāra, the emperor of the entire world. From Sukumāra came a son named Vītihotra; from Vītihotra, Bharga; and from Bharga, Bhārgabhūmi. ।। 9-17-9 ।।

english translation

hindi translation

dhRSTaketuH sutastasmAtsukumAraH kSitIzvaraH | vItihotrasya bhargo'to bhArgabhUmirabhUnnRpaH || 9-17-9 ||

hk transliteration