1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
•
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:66.6%
दिवोदासो द्युमांस्तस्मात्प्रतर्दन इति स्मृतः । स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः । तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ।। ९-१७-६ ।।
sanskrit
The son of Bhīmaratha was Divodāsa, and the son of Divodāsa was Dyumān, also known as Pratardana. Dyumān was also known as Śatrujit, Vatsa, Ṛtadhvaja and Kuvalayāśva. From him were born Alarka and other sons. ।। 9-17-6 ।।
english translation
hindi translation
divodAso dyumAMstasmAtpratardana iti smRtaH | sa eva zatrujidvatsa Rtadhvaja itIritaH | tathA kuvalayAzveti prokto'larkAdayastataH || 9-17-6 ||
hk transliteration
Srimad Bhagavatam
Progress:66.6%
दिवोदासो द्युमांस्तस्मात्प्रतर्दन इति स्मृतः । स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः । तथा कुवलयाश्वेति प्रोक्तोऽलर्कादयस्ततः ।। ९-१७-६ ।।
sanskrit
The son of Bhīmaratha was Divodāsa, and the son of Divodāsa was Dyumān, also known as Pratardana. Dyumān was also known as Śatrujit, Vatsa, Ṛtadhvaja and Kuvalayāśva. From him were born Alarka and other sons. ।। 9-17-6 ।।
english translation
hindi translation
divodAso dyumAMstasmAtpratardana iti smRtaH | sa eva zatrujidvatsa Rtadhvaja itIritaH | tathA kuvalayAzveti prokto'larkAdayastataH || 9-17-6 ||
hk transliteration