1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
•
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:58.2%
भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः । तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् । जह्नोस्तु पूरुस्तत्पुत्रो बलाकश्चात्मजोऽजकः ।। ९-१५-३ ।।
sanskrit
And the son of Vijaya, Bhīma. The son of Bhīma was Kāñcana; the son of Kāñcana was Hotraka; and the son of Hotraka was Jahnu, who drank all the water of the Ganges in one sip. The son of Jahnu was Puru, the son of Puru was Balāka, The son of Balāka was Ajaka ।। 9-15-3 ।।
english translation
hindi translation
bhImastu vijayasyAtha kAJcano hotrakastataH | tasya jahnuH suto gaGgAM gaNDUSIkRtya yo'pibat | jahnostu pUrustatputro balAkazcAtmajo'jakaH || 9-15-3 ||
hk transliteration
Srimad Bhagavatam
Progress:58.2%
भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः । तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् । जह्नोस्तु पूरुस्तत्पुत्रो बलाकश्चात्मजोऽजकः ।। ९-१५-३ ।।
sanskrit
And the son of Vijaya, Bhīma. The son of Bhīma was Kāñcana; the son of Kāñcana was Hotraka; and the son of Hotraka was Jahnu, who drank all the water of the Ganges in one sip. The son of Jahnu was Puru, the son of Puru was Balāka, The son of Balāka was Ajaka ।। 9-15-3 ।।
english translation
hindi translation
bhImastu vijayasyAtha kAJcano hotrakastataH | tasya jahnuH suto gaGgAM gaNDUSIkRtya yo'pibat | jahnostu pUrustatputro balAkazcAtmajo'jakaH || 9-15-3 ||
hk transliteration