1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
•
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:52.2%
खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्द्रुतः । भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुतः ।। ९-१३-२१ ।।
sanskrit
And the son of Mitadhvaja was expert in Vedic ritualistic ceremonies. Khāṇḍikya fled in fear of Keśidhvaja. The son of Keśidhvaja was Bhānumān, and the son of Bhānumān was Śatadyumna. ।। 9-13-21 ।।
english translation
hindi translation
khANDikyaH karmatattvajJo bhItaH kezidhvajAddrutaH | bhAnumAMstasya putro'bhUcchatadyumnastu tatsutaH || 9-13-21 ||
hk transliteration
Srimad Bhagavatam
Progress:52.2%
खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्द्रुतः । भानुमांस्तस्य पुत्रोऽभूच्छतद्युम्नस्तु तत्सुतः ।। ९-१३-२१ ।।
sanskrit
And the son of Mitadhvaja was expert in Vedic ritualistic ceremonies. Khāṇḍikya fled in fear of Keśidhvaja. The son of Keśidhvaja was Bhānumān, and the son of Bhānumān was Śatadyumna. ।। 9-13-21 ।।
english translation
hindi translation
khANDikyaH karmatattvajJo bhItaH kezidhvajAddrutaH | bhAnumAMstasya putro'bhUcchatadyumnastu tatsutaH || 9-13-21 ||
hk transliteration