Srimad Bhagavatam

Progress:51.5%

तस्मादुदावसुस्तस्य पुत्रोऽभून्नन्दिवर्धनः । ततः सुकेतुस्तस्यापि देवरातो महीपते ।। ९-१३-१४ ।।

sanskrit

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta. ।। 9-13-14 ।।

english translation

hindi translation

tasmAdudAvasustasya putro'bhUnnandivardhanaH | tataH suketustasyApi devarAto mahIpate || 9-13-14 ||

hk transliteration