1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
•
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:48.5%
श्रीशुक उवाच कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभः । पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः ।। ९-१२-१ ।।
sanskrit
Śukadeva Gosvāmī said: The son of Rāmacandra was Kuśa, the son of Kuśa was Atithi, the son of Atithi was Niṣadha, and the son of Niṣadha was Nabha. The son of Nabha was Puṇḍarīka, and from Puṇḍarīka came a son named Kṣemadhanvā. ।। 9-12-1 ।।
english translation
hindi translation
zrIzuka uvAca kuzasya cAtithistasmAnniSadhastatsuto nabhaH | puNDarIko'tha tatputraH kSemadhanvAbhavattataH || 9-12-1 ||
hk transliteration
Srimad Bhagavatam
Progress:48.5%
श्रीशुक उवाच कुशस्य चातिथिस्तस्मान्निषधस्तत्सुतो नभः । पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः ।। ९-१२-१ ।।
sanskrit
Śukadeva Gosvāmī said: The son of Rāmacandra was Kuśa, the son of Kuśa was Atithi, the son of Atithi was Niṣadha, and the son of Niṣadha was Nabha. The son of Nabha was Puṇḍarīka, and from Puṇḍarīka came a son named Kṣemadhanvā. ।। 9-12-1 ।।
english translation
hindi translation
zrIzuka uvAca kuzasya cAtithistasmAnniSadhastatsuto nabhaH | puNDarIko'tha tatputraH kSemadhanvAbhavattataH || 9-12-1 ||
hk transliteration