•
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
Progress:4.0%
मासं पुमान् स भविता मासं स्त्री तव गोत्रजः । इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ।। ९-१-३९ ।।
sanskrit
“Your disciple Sudyumna may remain a male for one month and a female for the next. In this way he may rule the world as he likes.” ।। 9-1-39 ।।
english translation
hindi translation
mAsaM pumAn sa bhavitA mAsaM strI tava gotrajaH | itthaM vyavasthayA kAmaM sudyumno'vatu medinIm || 9-1-39 ||
hk transliteration
Srimad Bhagavatam
Progress:4.0%
मासं पुमान् स भविता मासं स्त्री तव गोत्रजः । इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम् ।। ९-१-३९ ।।
sanskrit
“Your disciple Sudyumna may remain a male for one month and a female for the next. In this way he may rule the world as he likes.” ।। 9-1-39 ।।
english translation
hindi translation
mAsaM pumAn sa bhavitA mAsaM strI tava gotrajaH | itthaM vyavasthayA kAmaM sudyumno'vatu medinIm || 9-1-39 ||
hk transliteration