Srimad Bhagavatam

Progress:3.8%

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः । सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ।। ९-१-३७ ।।

sanskrit

Upon seeing Sudyumna’s deplorable condition, Vasiṣṭha was very much aggrieved. Desiring for Sudyumna to regain his maleness, Vasiṣṭha again began to worship Lord Śaṅkara [Śiva]. ।। 9-1-37 ।।

english translation

hindi translation

sa tasya tAM dazAM dRSTvA kRpayA bhRzapIDitaH | sudyumnasyAzayan puMstvamupAdhAvata zaGkaram || 9-1-37 ||

hk transliteration