1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
•
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
Progress:34.2%
छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ।। ६-६-४१ ।।
sanskrit
Chāyā, another wife of the sun-god, begot two sons named Śanaiścara and Sāvarṇi Manu, and one daughter, Tapatī, who married Saṁvaraṇa. ।। 6-6-41 ।।
english translation
hindi translation
chAyA zanaizcaraM lebhe sAvarNiM ca manuM tataH | kanyAM ca tapatIM yA vai vavre saMvaraNaM patim || 6-6-41 ||
hk transliteration
Srimad Bhagavatam
Progress:34.2%
छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ।। ६-६-४१ ।।
sanskrit
Chāyā, another wife of the sun-god, begot two sons named Śanaiścara and Sāvarṇi Manu, and one daughter, Tapatī, who married Saṁvaraṇa. ।। 6-6-41 ।।
english translation
hindi translation
chAyA zanaizcaraM lebhe sAvarNiM ca manuM tataH | kanyAM ca tapatIM yA vai vavre saMvaraNaM patim || 6-6-41 ||
hk transliteration