1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
•
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
Progress:25.0%
तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् । बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ।। ६-५-७ ।।
sanskrit
A woman there who is extremely unchaste adorns herself with various attractive dresses, and the man who lives there is her husband. ।। 6-5-7 ।।
english translation
hindi translation
tathaikapuruSaM rASTraM bilaM cAdRSTanirgamam | bahurUpAM striyaM cApi pumAMsaM puMzcalIpatim || 6-5-7 ||
hk transliteration
Srimad Bhagavatam
Progress:25.0%
तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम् । बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ।। ६-५-७ ।।
sanskrit
A woman there who is extremely unchaste adorns herself with various attractive dresses, and the man who lives there is her husband. ।। 6-5-7 ।।
english translation
hindi translation
tathaikapuruSaM rASTraM bilaM cAdRSTanirgamam | bahurUpAM striyaM cApi pumAMsaM puMzcalIpatim || 6-5-7 ||
hk transliteration