1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
•
एकोनविंशोऽध्यायः
Chapter 19
Progress:97.1%
निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च । स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे । पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह ।। ६-१९-३ ।।
sanskrit
in the morning she should wash her teeth, bathe, and dress herself with white cloth and ornaments, and before taking breakfast she should worship Lord Viṣṇu and Lakṣmī. ।। 6-19-3 ।।
english translation
hindi translation
nizamya marutAM janma brAhmaNAnanumantrya ca | snAtvA zukladatI zukle vasItAlaGkRtAmbare | pUjayetprAtarAzAtprAgbhagavantaM zriyA saha || 6-19-3 ||
hk transliteration
Srimad Bhagavatam
Progress:97.1%
निशम्य मरुतां जन्म ब्राह्मणाननुमन्त्र्य च । स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे । पूजयेत्प्रातराशात्प्राग्भगवन्तं श्रिया सह ।। ६-१९-३ ।।
sanskrit
in the morning she should wash her teeth, bathe, and dress herself with white cloth and ornaments, and before taking breakfast she should worship Lord Viṣṇu and Lakṣmī. ।। 6-19-3 ।।
english translation
hindi translation
nizamya marutAM janma brAhmaNAnanumantrya ca | snAtvA zukladatI zukle vasItAlaGkRtAmbare | pUjayetprAtarAzAtprAgbhagavantaM zriyA saha || 6-19-3 ||
hk transliteration