Srimad Bhagavatam

Progress:50.9%

श्रीशुक उवाच इन्द्रमेवं समादिश्य भगवान् विश्वभावनः । पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः ।। ६-१०-१ ।।

sanskrit

Śrī Śukadeva Gosvāmī said: After instructing Indra in this way, the Supreme Personality of Godhead, Hari, the cause of the cosmic manifestation, then and there disappeared from the presence of the onlooking demigods. ।। 6-10-1 ।।

english translation

hindi translation

zrIzuka uvAca indramevaM samAdizya bhagavAn vizvabhAvanaH | pazyatAmanimeSANAM tatraivAntardadhe hariH || 6-10-1 ||

hk transliteration