Srimad Bhagavatam

Progress:95.1%

तत्र हैके नरकानेकविंशतिं गणयन्ति अथ तांस्ते राजन् नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूपः कृमिभोजनः सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनमवीचिरयःपानमिति किञ्च क्षारकर्दमो रक्षोगणभोजनः शूलप्रोतो दन्दशूकोऽवटनिरोधनः पर्यावर्तनः सूचीमुखमित्यष्टाविंशतिर्नरका विविधयातनाभूमयः ।। ५-२६-७ ।।

sanskrit

Some authorities say that there is a total of twenty-one hellish planets, and some say twenty-eight. My dear King, I shall outline all of them according to their names, forms and symptoms. The names of the different hells are as follows: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asipatravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaṁśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana and Sūcīmukha. All these planets are meant for punishing the living entities. ।। 5-26-7 ।।

english translation

hindi translation

tatra haike narakAnekaviMzatiM gaNayanti atha tAMste rAjan nAmarUpalakSaNato'nukramiSyAmastAmisro'ndhatAmisro rauravo mahArauravaH kumbhIpAkaH kAlasUtramasipatravanaM sUkaramukhamandhakUpaH kRmibhojanaH sandaMzastaptasUrmirvajrakaNTakazAlmalI vaitaraNI pUyodaH prANarodho vizasanaM lAlAbhakSaH sArameyAdanamavIcirayaHpAnamiti kiJca kSArakardamo rakSogaNabhojanaH zUlaproto dandazUko'vaTanirodhanaH paryAvartanaH sUcImukhamityaSTAviMzatirnarakA vividhayAtanAbhUmayaH || 5-26-7 ||

hk transliteration