1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्ययः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
•
षड्विंशोऽध्यायः
Chapter 26
Progress:95.8%
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ।। ५-२६-१२ ।।
sanskrit
Punishment in the hell called Mahāraurava is compulsory for a person who maintains his own body by hurting others. In this hell, ruru animals known as kravyāda torment him and eat his flesh. ।। 5-26-12 ।।
english translation
hindi translation
evameva mahArauravo yatra nipatitaM puruSaM kravyAdA nAma ruravastaM kravyeNa ghAtayanti yaH kevalaM dehambharaH || 5-26-12 ||
hk transliteration
Srimad Bhagavatam
Progress:95.8%
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ।। ५-२६-१२ ।।
sanskrit
Punishment in the hell called Mahāraurava is compulsory for a person who maintains his own body by hurting others. In this hell, ruru animals known as kravyāda torment him and eat his flesh. ।। 5-26-12 ।।
english translation
hindi translation
evameva mahArauravo yatra nipatitaM puruSaM kravyAdA nAma ruravastaM kravyeNa ghAtayanti yaH kevalaM dehambharaH || 5-26-12 ||
hk transliteration