1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
•
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
Progress:83.4%
48
उन्नह्यन्ति रथं नागा ग्रामण्यो रथयोजकाः । चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः ।। १२-११-४८ ।।
sanskrit
The Nāgas arrange the chariot ropes and the Yakṣas harness the horses to the chariot, while the powerful Rākṣasas push from behind. ।। 12-11-48 ।।
english translation
hindi translation
unnahyanti rathaM nAgA grAmaNyo rathayojakAH | codayanti rathaM pRSThe nairRtA balazAlinaH || 12-11-48 ||
hk transliteration
Verse 47
Verse 49
Library
Srimad Bhagavatam
Skandam 12
verses
verse
translation