1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
•
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:34.5%
आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः । द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ।। १-८-७ ।।
sanskrit
Lord Śrī Kṛṣṇa then prepared for His departure. He invited the sons of Pāṇḍu, after having been worshiped by the brāhmaṇas, headed by Śrīla Vyāsadeva. The Lord also reciprocated greetings. ।। 1-8-7 ।।
english translation
hindi translation
Amantrya pANDuputrAMzca zaineyoddhavasaMyutaH | dvaipAyanAdibhirvipraiH pUjitaiH pratipUjitaH || 1-8-7 ||
hk transliteration
Srimad Bhagavatam
Progress:34.5%
आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः । द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ।। १-८-७ ।।
sanskrit
Lord Śrī Kṛṣṇa then prepared for His departure. He invited the sons of Pāṇḍu, after having been worshiped by the brāhmaṇas, headed by Śrīla Vyāsadeva. The Lord also reciprocated greetings. ।। 1-8-7 ।।
english translation
hindi translation
Amantrya pANDuputrAMzca zaineyoddhavasaMyutaH | dvaipAyanAdibhirvipraiH pUjitaiH pratipUjitaH || 1-8-7 ||
hk transliteration