Srimad Bhagavatam

Progress:26.6%

शौनक उवाच निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ।। १-७-१ ।।

sanskrit

Ṛṣi Śaunaka asked: O Sūta, the great and transcendentally powerful Vyāsadeva heard everything from Śrī Nārada Muni. So after Nārada’s departure, what did Vyāsadeva do? ।। 1-7-1 ।।

english translation

hindi translation

zaunaka uvAca nirgate nArade sUta bhagavAn bAdarAyaNaH | zrutavAMstadabhipretaM tataH kimakarodvibhuH || 1-7-1 ||

hk transliteration