Srimad Bhagavatam

Progress:26.3%

सूत उवाच एवं सम्भाष्य भगवान्नारदो वासवीसुतम् । आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ।। १-६-३८ ।।सूत उवाच एवं सम्भाष्य भगवान्नारदो वासवीसुतम् । आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ।। १-६-३८ ।।

sanskrit

Sūta Gosvāmī said: Thus addressing Vyāsadeva, Śrīla Nārada Muni took leave of him, and vibrating on his vīṇā instrument, he left to wander at his free will. ।। 1-6-38 ।।

english translation

hindi translation

sUta uvAca evaM sambhASya bhagavAnnArado vAsavIsutam | Amantrya vINAM raNayan yayau yAdRcchiko muniH || 1-6-38 ||sUta uvAca evaM sambhASya bhagavAnnArado vAsavIsutam | Amantrya vINAM raNayan yayau yAdRcchiko muniH || 1-6-38 ||

hk transliteration