Srimad Bhagavatam

Progress:21.8%

सूत उवाच एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ।। १-६-१ ।।

sanskrit

Sūta said: O brāhmaṇas, thus hearing all about Śrī Nārada’s birth and activities, Vyāsadeva, the incarnation of God and son of Satyavatī, inquired as follows. ।। 1-6-1 ।।

english translation

hindi translation

sUta uvAca evaM nizamya bhagavAn devarSerjanma karma ca | bhUyaH papraccha taM brahman vyAsaH satyavatIsutaH || 1-6-1 ||

hk transliteration