1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
•
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:21.8%
सूत उवाच एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ।। १-६-१ ।।
sanskrit
Sūta said: O brāhmaṇas, thus hearing all about Śrī Nārada’s birth and activities, Vyāsadeva, the incarnation of God and son of Satyavatī, inquired as follows. ।। 1-6-1 ।।
english translation
hindi translation
sUta uvAca evaM nizamya bhagavAn devarSerjanma karma ca | bhUyaH papraccha taM brahman vyAsaH satyavatIsutaH || 1-6-1 ||
hk transliteration
Srimad Bhagavatam
Progress:21.8%
सूत उवाच एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ।। १-६-१ ।।
sanskrit
Sūta said: O brāhmaṇas, thus hearing all about Śrī Nārada’s birth and activities, Vyāsadeva, the incarnation of God and son of Satyavatī, inquired as follows. ।। 1-6-1 ।।
english translation
hindi translation
sUta uvAca evaM nizamya bhagavAn devarSerjanma karma ca | bhUyaH papraccha taM brahman vyAsaH satyavatIsutaH || 1-6-1 ||
hk transliteration