1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
•
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:21.4%
इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् । यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ।। १-५-३८ ।।
sanskrit
Thus he is the actual seer who worships, in the form of transcendental sound representation, the Supreme Personality of Godhead, Viṣṇu, who has no material form. ।। 1-5-38 ।।
english translation
hindi translation
iti mUrtyabhidhAnena mantramUrtimamUrtikam | yajate yajJapuruSaM sa samyagdarzanaH pumAn || 1-5-38 ||
hk transliteration
Srimad Bhagavatam
Progress:21.4%
इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् । यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान् ।। १-५-३८ ।।
sanskrit
Thus he is the actual seer who worships, in the form of transcendental sound representation, the Supreme Personality of Godhead, Viṣṇu, who has no material form. ।। 1-5-38 ।।
english translation
hindi translation
iti mUrtyabhidhAnena mantramUrtimamUrtikam | yajate yajJapuruSaM sa samyagdarzanaH pumAn || 1-5-38 ||
hk transliteration