Srimad Bhagavatam

Progress:16.8%

सूत उवाच अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव ।। १-५-१ ।।

sanskrit

Sūta Gosvāmī said: Thus the sage amongst the gods [Nārada], comfortably seated and apparently smiling, addressed the ṛṣi amongst the brāhmaṇas [Vedavyāsa]. ।। 1-5-1 ।।

english translation

hindi translation

sUta uvAca atha taM sukhamAsIna upAsInaM bRhacchravAH | devarSiH prAha viprarSiM vINApANiH smayanniva || 1-5-1 ||

hk transliteration