1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
•
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:13.0%
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ।। १-४-३ ।।
sanskrit
In what period and at what place was this first begun, and why was this taken up? From where did Kṛṣṇa-dvaipāyana Vyāsa, the great sage, get the inspiration to compile this literature? ।। 1-4-3 ।।
english translation
hindi translation
kasmin yuge pravRtteyaM sthAne vA kena hetunA | kutaH saJcoditaH kRSNaH kRtavAn saMhitAM muniH || 1-4-3 ||
hk transliteration
Srimad Bhagavatam
Progress:13.0%
कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ।। १-४-३ ।।
sanskrit
In what period and at what place was this first begun, and why was this taken up? From where did Kṛṣṇa-dvaipāyana Vyāsa, the great sage, get the inspiration to compile this literature? ।। 1-4-3 ।।
english translation
hindi translation
kasmin yuge pravRtteyaM sthAne vA kena hetunA | kutaH saJcoditaH kRSNaH kRtavAn saMhitAM muniH || 1-4-3 ||
hk transliteration