1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
•
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:11.5%
सवाइदंविश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः ।। १-३-३६ ।।
sanskrit
Being within every living being He, the omnipotent master of the senses whose play is spotless, is independent and unaffected by creation, destruction and maintenance. ।। 1-3-36 ।।
english translation
hindi translation
savAidaMvizvamamoghalIlaH sRjatyavatyatti na sajjate'smin | bhUteSu cAntarhita AtmatantraH SADvargikaM jighrati SaDguNezaH || 1-3-36 ||
hk transliteration
Srimad Bhagavatam
Progress:11.5%
सवाइदंविश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः ।। १-३-३६ ।।
sanskrit
Being within every living being He, the omnipotent master of the senses whose play is spotless, is independent and unaffected by creation, destruction and maintenance. ।। 1-3-36 ।।
english translation
hindi translation
savAidaMvizvamamoghalIlaH sRjatyavatyatti na sajjate'smin | bhUteSu cAntarhita AtmatantraH SADvargikaM jighrati SaDguNezaH || 1-3-36 ||
hk transliteration