1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
•
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:96.5%
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः ।। १-१९-१२ ।।
sanskrit
After all the ṛṣis and others had seated themselves comfortably, the King, humbly standing before them with folded hands, told them of his decision to fast until death. ।। 1-19-12 ।।
english translation
hindi translation
sukhopaviSTeSvatha teSu bhUyaH kRtapraNAmaH svacikIrSitaM yat | vijJApayAmAsa viviktacetA upasthito'gre'bhigRhItapANiH || 1-19-12 ||
hk transliteration
Srimad Bhagavatam
Progress:96.5%
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः ।। १-१९-१२ ।।
sanskrit
After all the ṛṣis and others had seated themselves comfortably, the King, humbly standing before them with folded hands, told them of his decision to fast until death. ।। 1-19-12 ।।
english translation
hindi translation
sukhopaviSTeSvatha teSu bhUyaH kRtapraNAmaH svacikIrSitaM yat | vijJApayAmAsa viviktacetA upasthito'gre'bhigRhItapANiH || 1-19-12 ||
hk transliteration