1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
•
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:96.3%
मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिर्द्वैपायनो भगवान्नारदश्च ।। १-१९-१० ।।
sanskrit
Medhātithi, Devala, Ārṣṭiṣeṇa, Bhāradvāja, Gautama, Pippalāda, Maitreya, Aurva, Kavaṣa, Kumbhayoni, Dvaipāyana and the great personality Nārada. ।। 1-19-10 ।।
english translation
hindi translation
medhAtithirdevala ArSTiSeNo bhAradvAjo gautamaH pippalAdaH | maitreya aurvaH kavaSaH kumbhayonirdvaipAyano bhagavAnnAradazca || 1-19-10 ||
hk transliteration
Srimad Bhagavatam
Progress:96.3%
मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिर्द्वैपायनो भगवान्नारदश्च ।। १-१९-१० ।।
sanskrit
Medhātithi, Devala, Ārṣṭiṣeṇa, Bhāradvāja, Gautama, Pippalāda, Maitreya, Aurva, Kavaṣa, Kumbhayoni, Dvaipāyana and the great personality Nārada. ।। 1-19-10 ।।
english translation
hindi translation
medhAtithirdevala ArSTiSeNo bhAradvAjo gautamaH pippalAdaH | maitreya aurvaH kavaSaH kumbhayonirdvaipAyano bhagavAnnAradazca || 1-19-10 ||
hk transliteration