Srimad Bhagavatam

Progress:96.3%

मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिर्द्वैपायनो भगवान्नारदश्च ॥ १-१९-१० ॥

Medhātithi, Devala, Ārṣṭiṣeṇa, Bhāradvāja, Gautama, Pippalāda, Maitreya, Aurva, Kavaṣa, Kumbhayoni, Dvaipāyana and the great personality Nārada. ॥ 1-19-10 ॥

english translation

मेधातिथि, देवल, आर्ष्टिषेण, भारद्वाज, गौतम, पिप्पलाद, मैत्रेय, और्व, कवष, कुम्भयोनि, द्वैपायन तथा महापुरुष नारद। ॥ १-१९-१० ॥

hindi translation

medhAtithirdevala ArSTiSeNo bhAradvAjo gautamaH pippalAdaH । maitreya aurvaH kavaSaH kumbhayonirdvaipAyano bhagavAnnAradazca ॥ 1-19-10 ॥

hk transliteration by Sanscript