1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
•
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:79.1%
स उत्तरस्य तनयामुपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ।। १-१६-२ ।।
sanskrit
King Parīkṣit married the daughter of King Uttara and begot four sons, headed by Mahārāja Janamejaya. ।। 1-16-2 ।।
english translation
hindi translation
sa uttarasya tanayAmupayema irAvatIm | janamejayAdIMzcaturastasyAmutpAdayatsutAn || 1-16-2 ||
hk transliteration
Srimad Bhagavatam
Progress:79.1%
स उत्तरस्य तनयामुपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ।। १-१६-२ ।।
sanskrit
King Parīkṣit married the daughter of King Uttara and begot four sons, headed by Mahārāja Janamejaya. ।। 1-16-2 ।।
english translation
hindi translation
sa uttarasya tanayAmupayema irAvatIm | janamejayAdIMzcaturastasyAmutpAdayatsutAn || 1-16-2 ||
hk transliteration