1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
•
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:69.0%
धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ।। १-१४-१५ ।।
sanskrit
Just see how the smoke encircles the sky. It appears that the earth and mountains are throbbing. Just hear the cloudless thunder and see the bolts from the blue. ।। 1-14-15 ।।
english translation
hindi translation
dhUmrA dizaH paridhayaH kampate bhUH sahAdribhiH | nirghAtazca mahAMstAta sAkaM ca stanayitnubhiH || 1-14-15 ||
hk transliteration
Srimad Bhagavatam
Progress:69.0%
धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ।। १-१४-१५ ।।
sanskrit
Just see how the smoke encircles the sky. It appears that the earth and mountains are throbbing. Just hear the cloudless thunder and see the bolts from the blue. ।। 1-14-15 ।।
english translation
hindi translation
dhUmrA dizaH paridhayaH kampate bhUH sahAdribhiH | nirghAtazca mahAMstAta sAkaM ca stanayitnubhiH || 1-14-15 ||
hk transliteration