1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्यायः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्ययः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
•
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
नामैकोनविंशोऽध्यायः
Chapter 19
Progress:47.3%
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ।। १-१०-१० ।।
sanskrit
At that time Subhadrā, Draupadī, Kuntī, Uttarā, Gāndhārī, Dhṛtarāṣṭra, Yuyutsu, Kṛpācārya, Nakula, Sahadeva, Bhīmasena, Dhaumya and Satyavatī all nearly fainted because it was impossible for them to bear separation from Lord Kṛṣṇa. ।। 1-10-(9-10) ।।
english translation
hindi translation
vRkodarazca dhaumyazca striyo matsyasutAdayaH | na sehire vimuhyanto virahaM zArGgadhanvanaH || 1-10-10 ||
hk transliteration
Srimad Bhagavatam
Progress:47.3%
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ।। १-१०-१० ।।
sanskrit
At that time Subhadrā, Draupadī, Kuntī, Uttarā, Gāndhārī, Dhṛtarāṣṭra, Yuyutsu, Kṛpācārya, Nakula, Sahadeva, Bhīmasena, Dhaumya and Satyavatī all nearly fainted because it was impossible for them to bear separation from Lord Kṛṣṇa. ।। 1-10-(9-10) ।।
english translation
hindi translation
vRkodarazca dhaumyazca striyo matsyasutAdayaH | na sehire vimuhyanto virahaM zArGgadhanvanaH || 1-10-10 ||
hk transliteration