1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:55.2%
76
तदूर्ध्वं हि व्रजंत्येते पौरुषद्र व्यपूजकाः । तदर्वाक्छक्तिलिंगं तु शिवलिंगं तदूर्ध्वकम् ७६ ।
Those who worship the entity of Puruṣa go beyond that point. Śaktiliṅga is beneath that point but Śivaliṅga is beyond.
english translation
tadUrdhvaM hi vrajaMtyete pauruSadra vyapUjakAH | tadarvAkchaktiliMgaM tu zivaliMgaM tadUrdhvakam 76 |
77
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति । तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ७७ ।
The unmanifest liṅga is beneath that point but the manifest one is beyond. The conceived liṅga is beneath and the unconceived one is beyond.
tadarvAgAvRtaM liMgaM tadUrdhvaM hi nirAvRti | tadarvAkkalpitaM liMgaM tadUrdhvaM vai na kalpitam 77 |
78
तदर्वाग्बाह्यलिंगं स्यादंतरंगं तदूर्ध्वकम् । तदर्वाक्छक्तिलोका हि शतं वै द्वादशाधिकम् ७८ ।
The external liṅga is beneath that point and the internal one is beyond. The Śaktilokas numbering hundred and twelve are beneath that point.
tadarvAgbAhyaliMgaM syAdaMtaraMgaM tadUrdhvakam | tadarvAkchaktilokA hi zataM vai dvAdazAdhikam 78 |
79
तदर्वाग्बिंदुरूपं हि नादरूपं तदुत्तरम् । तदर्वाक्कर्मलोकस्तु तदूर्ध्वं ज्ञानलोककः ७९ ।
The Bindurūpa is beneath that point and Nādarūpa is beyond. The Karmaloka is beneath that point and Jñānaloka is beyond that.
tadarvAgbiMdurUpaM hi nAdarUpaM taduttaram | tadarvAkkarmalokastu tadUrdhvaM jJAnalokakaH 79 |
80
नमस्कारस्तदूर्ध्वं हि मदाहंकारनाशनः । जनिजं वै तिरोधानं नानिषिद्ध्यातते इति 1.17.८० ।
Obeisance which is beyond that point quells pride and egotism. The word Jan means evanescence, Na is a negative particle.
namaskArastadUrdhvaM hi madAhaMkAranAzanaH | janijaM vai tirodhAnaM nAniSiddhyAtate iti 1.17.80 |
Chapter 17
Verses 71-75
Verses 81-85
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english