Shiva Purana
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति । तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ७७ ।
The unmanifest liṅga is beneath that point but the manifest one is beyond. The conceived liṅga is beneath and the unconceived one is beyond.
english translation
tadarvAgAvRtaM liMgaM tadUrdhvaM hi nirAvRti । tadarvAkkalpitaM liMgaM tadUrdhvaM vai na kalpitam 77 ।
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
तदर्वागावृतं लिंगं तदूर्ध्वं हि निरावृति । तदर्वाक्कल्पितं लिंगं तदूर्ध्वं वै न कल्पितम् ७७ ।
The unmanifest liṅga is beneath that point but the manifest one is beyond. The conceived liṅga is beneath and the unconceived one is beyond.
english translation
tadarvAgAvRtaM liMgaM tadUrdhvaM hi nirAvRti । tadarvAkkalpitaM liMgaM tadUrdhvaM vai na kalpitam 77 ।
hk transliteration by Sanscript