ऋषय ऊचुः । प्रणवस्य च माहात्म्यं षड्लिंगस्य महामुने । शिवभक्तस्य पूजां च क्रमशो ब्रूहि नःप्रभो १ ।
The sages said: O lord, tell us the greatness of the syllable Om and that of the six liṅgas, O great sage. Also please tell us the worship of the devotees of Śiva in order.
प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः । नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ४ ।
The syllable Om means an excellent boat to cross the ocean of worldly existence. [Pra=of the Prakṛti i.e. the world evolved out of it. Navam—Nāvāṃ Varam—an excellent boat]