1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
•
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:83.4%
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् । पूजां कृत्वा तथा लिंगं शिरसाधारयेत्सदा ३६ ।
sanskrit
He shall offer holy ashes both for worship and food offering. At the end of worship he shall always keep the phallic image on his head.
english translation
vibhUtyabhyarcanaM kuryAdvibhUtiM ca nivedayet | pUjAM kRtvA tathA liMgaM zirasAdhArayetsadA 36 |
hk transliteration
Shiva Purana
Progress:83.4%
विभूत्यभ्यर्चनं कुर्याद्विभूतिं च निवेदयेत् । पूजां कृत्वा तथा लिंगं शिरसाधारयेत्सदा ३६ ।
sanskrit
He shall offer holy ashes both for worship and food offering. At the end of worship he shall always keep the phallic image on his head.
english translation
vibhUtyabhyarcanaM kuryAdvibhUtiM ca nivedayet | pUjAM kRtvA tathA liMgaM zirasAdhArayetsadA 36 |
hk transliteration