1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
•
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:83.3%
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् । निवृत्तानां परं सूक्ष्मं लिंगमेव विशिष्यते ३५ ।
sanskrit
He who has renounced the world (the Nivṛtta) shall perform Karapūjā (worship in the palm of the hand). He shall offer that food to the deity which he is accustomed to take himself. The subtle phallic image is specially recommended for the Nivṛttas.
english translation
karapUjAnivRttAnAM svabhojyaM tu nivedayet | nivRttAnAM paraM sUkSmaM liMgameva viziSyate 35 |
hk transliteration
Shiva Purana
Progress:83.3%
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत् । निवृत्तानां परं सूक्ष्मं लिंगमेव विशिष्यते ३५ ।
sanskrit
He who has renounced the world (the Nivṛtta) shall perform Karapūjā (worship in the palm of the hand). He shall offer that food to the deity which he is accustomed to take himself. The subtle phallic image is specially recommended for the Nivṛttas.
english translation
karapUjAnivRttAnAM svabhojyaM tu nivedayet | nivRttAnAM paraM sUkSmaM liMgameva viziSyate 35 |
hk transliteration