1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:54.6%
असत्यादिचतुष्पादः सर्वांशः कामरूपधृक् । नास्तिक्यलक्ष्मीर्दुःसंगो वेदबाह्यध्वनिः सदा ६६ ।
sanskrit
He can assume any form he wishes. He assumes the form of a great buffalo, is rich in Atheism, has evil association and utters sounds other than those of the Vedas.
english translation
asatyAdicatuSpAdaH sarvAMzaH kAmarUpadhRk | nAstikyalakSmIrduHsaMgo vedabAhyadhvaniH sadA 66 |
hk transliteration
क्रोधसंगः कृष्णवर्णो महामहिषवेषवान् । तावन्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि ६७ ।
sanskrit
He has an active association with Anger. He is black in colour. He is called great lord (Maheśvara) to that extent. The ability to vanish is up to that extent.
english translation
krodhasaMgaH kRSNavarNo mahAmahiSaveSavAn | tAvanmahezvaraH proktastirodhAstAvadeva hi 67 |
hk transliteration
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् । तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ६८ ।
sanskrit
Beneath that is the Karmabhoga enjoyment as a result of activity. Beyond that point is Jñānabhoga (enjoyment due to knowledge). Beneath that point is Karmamāyā and beyond that point is Jñānamāyā.
english translation
tadarvAkkarmabhogo hi tadUrdhvaM jJAnabhogakam | tadarvAkkarmamAyA hi jJAnamAyA tadUrdhvakam 68 |
hk transliteration
मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते । मा लक्ष्मीर्ज्ञानभोगो वै याति मायेति कथ्यते ६९ ।
sanskrit
Explanation of Karmamāyā—Mā means Lakṣmī i.e. Karmabhoga. Attainment of the same is Māyā. The word Mā is then interpreted as Jñānabhoga. Attainment of the same is Māyā.
english translation
mA lakSmIH karmabhogo vai yAti mAyeti kathyate | mA lakSmIrjJAnabhogo vai yAti mAyeti kathyate 69 |
hk transliteration
तदूर्ध्वं नित्यभोगो हि तदर्वाण्नश्वरं विदुः । तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् 1.17.७० ।
sanskrit
Beyond that point is Nityabhoga (perpetual enjoyment). Beneath that point is Naśvarabhoga (evanescent enjoyment). Beneath that is evanescence and beyond that there is freedom.
english translation
tadUrdhvaM nityabhogo hi tadarvANnazvaraM viduH | tadarvAkca tirodhAnaM tadUrdhvaM na tirodhanam 1.17.70 |
hk transliteration
Shiva Purana
Progress:54.6%
असत्यादिचतुष्पादः सर्वांशः कामरूपधृक् । नास्तिक्यलक्ष्मीर्दुःसंगो वेदबाह्यध्वनिः सदा ६६ ।
sanskrit
He can assume any form he wishes. He assumes the form of a great buffalo, is rich in Atheism, has evil association and utters sounds other than those of the Vedas.
english translation
asatyAdicatuSpAdaH sarvAMzaH kAmarUpadhRk | nAstikyalakSmIrduHsaMgo vedabAhyadhvaniH sadA 66 |
hk transliteration
क्रोधसंगः कृष्णवर्णो महामहिषवेषवान् । तावन्महेश्वरः प्रोक्तस्तिरोधास्तावदेव हि ६७ ।
sanskrit
He has an active association with Anger. He is black in colour. He is called great lord (Maheśvara) to that extent. The ability to vanish is up to that extent.
english translation
krodhasaMgaH kRSNavarNo mahAmahiSaveSavAn | tAvanmahezvaraH proktastirodhAstAvadeva hi 67 |
hk transliteration
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् । तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ६८ ।
sanskrit
Beneath that is the Karmabhoga enjoyment as a result of activity. Beyond that point is Jñānabhoga (enjoyment due to knowledge). Beneath that point is Karmamāyā and beyond that point is Jñānamāyā.
english translation
tadarvAkkarmabhogo hi tadUrdhvaM jJAnabhogakam | tadarvAkkarmamAyA hi jJAnamAyA tadUrdhvakam 68 |
hk transliteration
मा लक्ष्मीः कर्मभोगो वै याति मायेति कथ्यते । मा लक्ष्मीर्ज्ञानभोगो वै याति मायेति कथ्यते ६९ ।
sanskrit
Explanation of Karmamāyā—Mā means Lakṣmī i.e. Karmabhoga. Attainment of the same is Māyā. The word Mā is then interpreted as Jñānabhoga. Attainment of the same is Māyā.
english translation
mA lakSmIH karmabhogo vai yAti mAyeti kathyate | mA lakSmIrjJAnabhogo vai yAti mAyeti kathyate 69 |
hk transliteration
तदूर्ध्वं नित्यभोगो हि तदर्वाण्नश्वरं विदुः । तदर्वाक्च तिरोधानं तदूर्ध्वं न तिरोधनम् 1.17.७० ।
sanskrit
Beyond that point is Nityabhoga (perpetual enjoyment). Beneath that point is Naśvarabhoga (evanescent enjoyment). Beneath that is evanescence and beyond that there is freedom.
english translation
tadUrdhvaM nityabhogo hi tadarvANnazvaraM viduH | tadarvAkca tirodhAnaM tadUrdhvaM na tirodhanam 1.17.70 |
hk transliteration