1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:50.4%
ऋषय ऊचुः । प्रणवस्य च माहात्म्यं षड्लिंगस्य महामुने । शिवभक्तस्य पूजां च क्रमशो ब्रूहि नःप्रभो १ ।
sanskrit
The sages said: O lord, tell us the greatness of the syllable Om and that of the six liṅgas, O great sage. Also please tell us the worship of the devotees of Śiva in order.
english translation
RSaya UcuH | praNavasya ca mAhAtmyaM SaDliMgasya mahAmune | zivabhaktasya pUjAM ca kramazo brUhi naHprabho 1 |
hk transliteration
सूत उवाच । तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः । अस्योत्तरं महादेवो जानाति स्म न चापरः २ ।
sanskrit
Sūta said: All of you, sages, have now requested for a good thing. Only Śiva can explain this properly. No one else.
english translation
sUta uvAca | tapodhanairbhavadbhizca samyakpraznastvayaM kRtaH | asyottaraM mahAdevo jAnAti sma na cAparaH 2 |
hk transliteration
अथापि वक्ष्ये तमहं शिवस्य कृपयैव हि । शिवोऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः ३ ।
sanskrit
Still I shall explain the same with Śiva’s grace. May Śiva increasingly guard us, you and every one else.
english translation
athApi vakSye tamahaM zivasya kRpayaiva hi | zivo'smAkaM ca yuSmAkaM rakSAM gRhNAtu bhUrizaH 3 |
hk transliteration
प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः । नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ४ ।
sanskrit
The syllable Om means an excellent boat to cross the ocean of worldly existence. [Pra=of the Prakṛti i.e. the world evolved out of it. Navam—Nāvāṃ Varam—an excellent boat]
english translation
pro hi prakRtijAtasya saMsArasya mahodadheH | navaM nAvAMtaramiti praNavaM vai vidurbudhAH 4 |
hk transliteration
प्रः प्रपंचो न नास्तिवो युष्माकं प्रणवं विदुः । प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ५ ।
sanskrit
Or Praṇava may mean: “there is no world for you” or it may mean “That which leads to salvation”.
english translation
praH prapaMco na nAstivo yuSmAkaM praNavaM viduH | prakarSeNa nayedyasmAnmokSaM vaH praNavaM viduH 5 |
hk transliteration
Shiva Purana
Progress:50.4%
ऋषय ऊचुः । प्रणवस्य च माहात्म्यं षड्लिंगस्य महामुने । शिवभक्तस्य पूजां च क्रमशो ब्रूहि नःप्रभो १ ।
sanskrit
The sages said: O lord, tell us the greatness of the syllable Om and that of the six liṅgas, O great sage. Also please tell us the worship of the devotees of Śiva in order.
english translation
RSaya UcuH | praNavasya ca mAhAtmyaM SaDliMgasya mahAmune | zivabhaktasya pUjAM ca kramazo brUhi naHprabho 1 |
hk transliteration
सूत उवाच । तपोधनैर्भवद्भिश्च सम्यक्प्रश्नस्त्वयं कृतः । अस्योत्तरं महादेवो जानाति स्म न चापरः २ ।
sanskrit
Sūta said: All of you, sages, have now requested for a good thing. Only Śiva can explain this properly. No one else.
english translation
sUta uvAca | tapodhanairbhavadbhizca samyakpraznastvayaM kRtaH | asyottaraM mahAdevo jAnAti sma na cAparaH 2 |
hk transliteration
अथापि वक्ष्ये तमहं शिवस्य कृपयैव हि । शिवोऽस्माकं च युष्माकं रक्षां गृह्णातु भूरिशः ३ ।
sanskrit
Still I shall explain the same with Śiva’s grace. May Śiva increasingly guard us, you and every one else.
english translation
athApi vakSye tamahaM zivasya kRpayaiva hi | zivo'smAkaM ca yuSmAkaM rakSAM gRhNAtu bhUrizaH 3 |
hk transliteration
प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः । नवं नावांतरमिति प्रणवं वै विदुर्बुधाः ४ ।
sanskrit
The syllable Om means an excellent boat to cross the ocean of worldly existence. [Pra=of the Prakṛti i.e. the world evolved out of it. Navam—Nāvāṃ Varam—an excellent boat]
english translation
pro hi prakRtijAtasya saMsArasya mahodadheH | navaM nAvAMtaramiti praNavaM vai vidurbudhAH 4 |
hk transliteration
प्रः प्रपंचो न नास्तिवो युष्माकं प्रणवं विदुः । प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ५ ।
sanskrit
Or Praṇava may mean: “there is no world for you” or it may mean “That which leads to salvation”.
english translation
praH prapaMco na nAstivo yuSmAkaM praNavaM viduH | prakarSeNa nayedyasmAnmokSaM vaH praNavaM viduH 5 |
hk transliteration