1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
•
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:54.7%
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् । तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ६८ ।
sanskrit
Beneath that is the Karmabhoga enjoyment as a result of activity. Beyond that point is Jñānabhoga (enjoyment due to knowledge). Beneath that point is Karmamāyā and beyond that point is Jñānamāyā.
english translation
tadarvAkkarmabhogo hi tadUrdhvaM jJAnabhogakam | tadarvAkkarmamAyA hi jJAnamAyA tadUrdhvakam 68 |
hk transliteration
Shiva Purana
Progress:54.7%
तदर्वाक्कर्मभोगो हि तदूर्ध्वं ज्ञानभोगकम् । तदर्वाक्कर्ममाया हि ज्ञानमाया तदूर्ध्वकम् ६८ ।
sanskrit
Beneath that is the Karmabhoga enjoyment as a result of activity. Beyond that point is Jñānabhoga (enjoyment due to knowledge). Beneath that point is Karmamāyā and beyond that point is Jñānamāyā.
english translation
tadarvAkkarmabhogo hi tadUrdhvaM jJAnabhogakam | tadarvAkkarmamAyA hi jJAnamAyA tadUrdhvakam 68 |
hk transliteration