Shiva Purana
Progress:8.8%
दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ॥ चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ११ ॥
The calculation of yugas is based on the divine unit of time. The wise understand that there are four Yugas in the land of Bhārata.
english translation
divyenaiva pramANena yugasaMkhyA pravartate ॥ catvAri bhArate varSe yugAni kavayo viduH ॥ 11 ॥
hk transliteration by Sanscriptपूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ १२ ॥
The first Yuga is Kṛta, then comes Tretā. Dvāpara and Kali are the other Yugas. These are the four Yugas.
english translation
pUrvaM kRtayugaM nAma tatastretA vidhIyate ॥ dvAparaM ca kalizcaiva yugAnyetAni kRtsnazaH ॥ 12 ॥
hk transliteration by Sanscriptचत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः ॥ १३ ॥
Four thousand years constitute the Kṛtayuga. The period of four hundred years constitutes the intervening junction and a hundred year period constitutes Sandhyāṃśa (a subdivision of the junction).
english translation
catvAri tu sahasrANi varSANAM tatkRtaM yugam ॥ tasya tAvacchatIsaMdhyA saMdhyAMzazca tathAvidhaH ॥ 13 ॥
hk transliteration by Sanscriptइतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ॥ एकापायेन वर्तंते सहस्राणि शतानि च ॥ १४ ॥
In the three other yugas, their Sandhyās and Sandhyāṃśas the thousands and the hundreds become reduced by one.
english translation
itareSu sasaMdhyeSu sasaMdhyAMzeSu ca triSu ॥ ekApAyena vartaMte sahasrANi zatAni ca ॥ 14 ॥
hk transliteration by Sanscriptएतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ॥ चतुर्युगसहस्रं यत्संकल्प इति कथ्यते ॥ १५ ॥
Thus the twelve thousand years and the surplus period constitute a Caturyuga. A thousand Caturyugas constitute a Kalpa.
english translation
etaddvAdazasAhasraM sAdhikaM ca caturyugam ॥ caturyugasahasraM yatsaMkalpa iti kathyate ॥ 15 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:8.8%
दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ॥ चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ११ ॥
The calculation of yugas is based on the divine unit of time. The wise understand that there are four Yugas in the land of Bhārata.
english translation
divyenaiva pramANena yugasaMkhyA pravartate ॥ catvAri bhArate varSe yugAni kavayo viduH ॥ 11 ॥
hk transliteration by Sanscriptपूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ १२ ॥
The first Yuga is Kṛta, then comes Tretā. Dvāpara and Kali are the other Yugas. These are the four Yugas.
english translation
pUrvaM kRtayugaM nAma tatastretA vidhIyate ॥ dvAparaM ca kalizcaiva yugAnyetAni kRtsnazaH ॥ 12 ॥
hk transliteration by Sanscriptचत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः ॥ १३ ॥
Four thousand years constitute the Kṛtayuga. The period of four hundred years constitutes the intervening junction and a hundred year period constitutes Sandhyāṃśa (a subdivision of the junction).
english translation
catvAri tu sahasrANi varSANAM tatkRtaM yugam ॥ tasya tAvacchatIsaMdhyA saMdhyAMzazca tathAvidhaH ॥ 13 ॥
hk transliteration by Sanscriptइतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ॥ एकापायेन वर्तंते सहस्राणि शतानि च ॥ १४ ॥
In the three other yugas, their Sandhyās and Sandhyāṃśas the thousands and the hundreds become reduced by one.
english translation
itareSu sasaMdhyeSu sasaMdhyAMzeSu ca triSu ॥ ekApAyena vartaMte sahasrANi zatAni ca ॥ 14 ॥
hk transliteration by Sanscriptएतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ॥ चतुर्युगसहस्रं यत्संकल्प इति कथ्यते ॥ १५ ॥
Thus the twelve thousand years and the surplus period constitute a Caturyuga. A thousand Caturyugas constitute a Kalpa.
english translation
etaddvAdazasAhasraM sAdhikaM ca caturyugam ॥ caturyugasahasraM yatsaMkalpa iti kathyate ॥ 15 ॥
hk transliteration by Sanscript