Shiva Purana

Progress:97.6%

श्रीसूत उवाच ॥ इति स विजितमन्योर्यादवेनोपमन्योरधिगतमभिधाय ज्ञानयोगं मुनिभ्यः ॥ प्रणतिमुपगतेभ्यस्तेभ्य उद्भावितात्मा सपदि वियति वायुः सायमन्तर्हितो ऽभूत् ॥ १ ॥

Sūta said:— After explaining to the sages, who honoured and exalted him, the path of knowledge that had been previously imparted by the sage Upamanyu of restrained senses to Śrī Kṛṣṇa, Vāyu vanished in the air at sunset.

english translation

zrIsUta uvAca ॥ iti sa vijitamanyoryAdavenopamanyoradhigatamabhidhAya jJAnayogaM munibhyaH ॥ praNatimupagatebhyastebhya udbhAvitAtmA sapadi viyati vAyuH sAyamantarhito 'bhUt ॥ 1 ॥

hk transliteration by Sanscript