Shiva Purana
Progress:94.1%
समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ६१ ॥
Samādhi is the final state of Yoga. Through Samādhi, the lustre of intellect begins to function.
english translation
samAdhirnnAma yogAMgamantimaM parikIrtitam ॥ samAdhinA ca sarvatra prajJAlokaH pravartate ॥ 61 ॥
hk transliteration by Sanscriptयदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ६२ ॥
In Samādhi, the vision is steady like the calm ocean, the form vanishes but the vision persists.
english translation
yadarthamAtranirbhAsaM stimito dadhivatsthitam ॥ svarUpazUnyavadbhAnaM samAdhirabhidhIyate ॥ 62 ॥
hk transliteration by Sanscriptध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ६३ ॥
Fixing the mind in the object of meditation he shall see it steadily. The Yogin thus like the fire extinguished is absorbed in Samādhi.
english translation
dhyeye manaH samAvezya pazyedapi ca susthiram ॥ nirvANAnalavadyogI samAdhisthaH pragIyate ॥ 63 ॥
hk transliteration by Sanscriptन शृणोति न चाघ्राति न जल्पति न पश्यति ॥ न च स्पर्शं विजानाति न संकल्पयते मनः ॥ ६४ ॥
He neither hears nor smells nor prattles nor sees nor feels the touch. The mind docs not think.
english translation
na zRNoti na cAghrAti na jalpati na pazyati ॥ na ca sparzaM vijAnAti na saMkalpayate manaH ॥ 64 ॥
hk transliteration by Sanscriptनवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ६५ ॥
Nor does he identify with anything external. Nor is it bound like the inanimate log of wood. A person whose Ātman has thus merged into Śiva is called Samādhistha.
english translation
navAbhimanyate kiMcidbadhyate na ca kASTavat ॥ evaM zive vilInAtmA samAdhistha ihocyate ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:94.1%
समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् ॥ समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते ॥ ६१ ॥
Samādhi is the final state of Yoga. Through Samādhi, the lustre of intellect begins to function.
english translation
samAdhirnnAma yogAMgamantimaM parikIrtitam ॥ samAdhinA ca sarvatra prajJAlokaH pravartate ॥ 61 ॥
hk transliteration by Sanscriptयदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् ॥ स्वरूपशून्यवद्भानं समाधिरभिधीयते ॥ ६२ ॥
In Samādhi, the vision is steady like the calm ocean, the form vanishes but the vision persists.
english translation
yadarthamAtranirbhAsaM stimito dadhivatsthitam ॥ svarUpazUnyavadbhAnaM samAdhirabhidhIyate ॥ 62 ॥
hk transliteration by Sanscriptध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् ॥ निर्वाणानलवद्योगी समाधिस्थः प्रगीयते ॥ ६३ ॥
Fixing the mind in the object of meditation he shall see it steadily. The Yogin thus like the fire extinguished is absorbed in Samādhi.
english translation
dhyeye manaH samAvezya pazyedapi ca susthiram ॥ nirvANAnalavadyogI samAdhisthaH pragIyate ॥ 63 ॥
hk transliteration by Sanscriptन शृणोति न चाघ्राति न जल्पति न पश्यति ॥ न च स्पर्शं विजानाति न संकल्पयते मनः ॥ ६४ ॥
He neither hears nor smells nor prattles nor sees nor feels the touch. The mind docs not think.
english translation
na zRNoti na cAghrAti na jalpati na pazyati ॥ na ca sparzaM vijAnAti na saMkalpayate manaH ॥ 64 ॥
hk transliteration by Sanscriptनवाभिमन्यते किंचिद्बध्यते न च काष्टवत् ॥ एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ ६५ ॥
Nor does he identify with anything external. Nor is it bound like the inanimate log of wood. A person whose Ātman has thus merged into Śiva is called Samādhistha.
english translation
navAbhimanyate kiMcidbadhyate na ca kASTavat ॥ evaM zive vilInAtmA samAdhistha ihocyate ॥ 65 ॥
hk transliteration by Sanscript