Shiva Purana
Progress:92.6%
श्रीकृष्ण उवाच ॥ ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ १ ॥
Sri Kṛṣṇa said:— Everything mentioned succinctly by your holiness with regard to knowledge, rites and activities, after taking out the essence, has been heard by me. It is as sacred as the Vedas.
english translation
zrIkRSNa uvAca ॥ jJAne kriyAyAM caryAyAM sAramuddhRtya saMgrahAt ॥ uktaM bhagavatA sarvaM zrutaM zrutisamaM mayA ॥ 1 ॥
hk transliteration by Sanscriptइदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ २ ॥
Now I wish to hear about Yoga which is very difficult to achieve along with its authorisation, ancillaries, injunctions and purpose.
english translation
idAnIM zrotumicchAmi yogaM paramadurlabham ॥ sAdhikAraM ca sAMgaM ca savidhiM saprayojanam ॥ 2 ॥
hk transliteration by Sanscriptयद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ३ ॥
If there is death in the past, it is crushed by yoga and other practices. It can be accomplished immediately so that a man does not commit suicide.
english translation
yadyasti maraNaM pUrvaM yogAdyanupamardataH ॥ sadyaH sAdhayituM zakyaM yena syAnnAtmahA naraH ॥ 3 ॥
hk transliteration by Sanscriptतच्च तत्कारणं चैव तत्कालकरणानि च ॥ तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ४ ॥
That is the cause of the universe and the causes of the universe at that time. You should tell me in detail the differences and differences between them.
english translation
tacca tatkAraNaM caiva tatkAlakaraNAni ca ॥ tadbhedatAratamyaM ca vaktumarhasi tattvataH ॥ 4 ॥
hk transliteration by Sanscriptउपमन्युरुवाच ॥ स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ५ ॥
Upamanyu said:— O Kṛṣṇa, the question has been pertinently put by you who understand the meaning of all questions. Hence I shall mention everything in order. Listen attentively.
english translation
upamanyuruvAca ॥ sthAne pRSTaM tvayA kRSNa sarvapraznArthavedinA ॥ tataH krameNa tatsarvaM vakSye zRNu samAhitaH ॥ 5 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:92.6%
श्रीकृष्ण उवाच ॥ ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् ॥ उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया ॥ १ ॥
Sri Kṛṣṇa said:— Everything mentioned succinctly by your holiness with regard to knowledge, rites and activities, after taking out the essence, has been heard by me. It is as sacred as the Vedas.
english translation
zrIkRSNa uvAca ॥ jJAne kriyAyAM caryAyAM sAramuddhRtya saMgrahAt ॥ uktaM bhagavatA sarvaM zrutaM zrutisamaM mayA ॥ 1 ॥
hk transliteration by Sanscriptइदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् ॥ साधिकारं च सांगं च सविधिं सप्रयोजनम् ॥ २ ॥
Now I wish to hear about Yoga which is very difficult to achieve along with its authorisation, ancillaries, injunctions and purpose.
english translation
idAnIM zrotumicchAmi yogaM paramadurlabham ॥ sAdhikAraM ca sAMgaM ca savidhiM saprayojanam ॥ 2 ॥
hk transliteration by Sanscriptयद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः ॥ सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः ॥ ३ ॥
If there is death in the past, it is crushed by yoga and other practices. It can be accomplished immediately so that a man does not commit suicide.
english translation
yadyasti maraNaM pUrvaM yogAdyanupamardataH ॥ sadyaH sAdhayituM zakyaM yena syAnnAtmahA naraH ॥ 3 ॥
hk transliteration by Sanscriptतच्च तत्कारणं चैव तत्कालकरणानि च ॥ तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः ॥ ४ ॥
That is the cause of the universe and the causes of the universe at that time. You should tell me in detail the differences and differences between them.
english translation
tacca tatkAraNaM caiva tatkAlakaraNAni ca ॥ tadbhedatAratamyaM ca vaktumarhasi tattvataH ॥ 4 ॥
hk transliteration by Sanscriptउपमन्युरुवाच ॥ स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ॥ ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः ॥ ५ ॥
Upamanyu said:— O Kṛṣṇa, the question has been pertinently put by you who understand the meaning of all questions. Hence I shall mention everything in order. Listen attentively.
english translation
upamanyuruvAca ॥ sthAne pRSTaM tvayA kRSNa sarvapraznArthavedinA ॥ tataH krameNa tatsarvaM vakSye zRNu samAhitaH ॥ 5 ॥
hk transliteration by Sanscript