Shiva Purana
Progress:86.5%
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ५१ ॥
One should offer oblations of oil produced by hand instruments to the woman who is not married. They also made cotton bones mixed with bitter herbs.
english translation
hastayaMtrodbhavaistailairjuhuyAdAbhicArike ॥ kaTukItuSasaMyuktaiH kArpAsAsthibhireva ca ॥ 51 ॥
hk transliteration by Sanscriptसर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ ५२ ॥
One should offer oblations of mustard seed mixed with oil to the abhicharika. Milk relieves fever and bestows the fruits of good fortune.
english translation
sarSapaistailasaMmizrairjuhuyAdAbhicArike ॥ jvaropazAMtidaM kSIraM saubhAgyaphaladaM tathA ॥ 52 ॥
hk transliteration by Sanscriptसर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ ५३ ॥
A sacrifice mixed with honey, kingdom and yogurt brings all perfections. With milk and rice or with charuna alone.
english translation
sarvasiddhikaro homaH kSaudrAjyadadhibhiryutaiH ॥ kSIreNa taMdulaizcaiva caruNA kevalena vA ॥ 53 ॥
hk transliteration by Sanscriptशांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ५४ ॥
Quiescent, nourishing, Vaśya and Ākarṣaṇa rites shall be performed with the seven articles of worship sacrificial twigs etc.
english translation
zAMtikaM pauSTikaM vApi saptabhiH samidAdibhiH ॥ dravyairvizeSato home vazyamAkarSaNaM tathA ॥ 54 ॥
hk transliteration by Sanscriptवश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ५५ ॥
Vaśya, Ākarṣaṇa and Śrīpada (glorious position) rites shall be performed with the leaves of Bilva for Havana. It yields conquest over the enemies.
english translation
vazyamAkarSaNaM caiva zrIpadaM ca vizeSataH ॥ bilvapatraistu havanaM zatrorvijayadaM tathA ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:86.5%
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके ॥ कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च ॥ ५१ ॥
One should offer oblations of oil produced by hand instruments to the woman who is not married. They also made cotton bones mixed with bitter herbs.
english translation
hastayaMtrodbhavaistailairjuhuyAdAbhicArike ॥ kaTukItuSasaMyuktaiH kArpAsAsthibhireva ca ॥ 51 ॥
hk transliteration by Sanscriptसर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ॥ ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा ॥ ५२ ॥
One should offer oblations of mustard seed mixed with oil to the abhicharika. Milk relieves fever and bestows the fruits of good fortune.
english translation
sarSapaistailasaMmizrairjuhuyAdAbhicArike ॥ jvaropazAMtidaM kSIraM saubhAgyaphaladaM tathA ॥ 52 ॥
hk transliteration by Sanscriptसर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः ॥ क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा ॥ ५३ ॥
A sacrifice mixed with honey, kingdom and yogurt brings all perfections. With milk and rice or with charuna alone.
english translation
sarvasiddhikaro homaH kSaudrAjyadadhibhiryutaiH ॥ kSIreNa taMdulaizcaiva caruNA kevalena vA ॥ 53 ॥
hk transliteration by Sanscriptशांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः ॥ द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा ॥ ५४ ॥
Quiescent, nourishing, Vaśya and Ākarṣaṇa rites shall be performed with the seven articles of worship sacrificial twigs etc.
english translation
zAMtikaM pauSTikaM vApi saptabhiH samidAdibhiH ॥ dravyairvizeSato home vazyamAkarSaNaM tathA ॥ 54 ॥
hk transliteration by Sanscriptवश्यमाकर्षणं चैव श्रीपदं च विशेषतः ॥ बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा ॥ ५५ ॥
Vaśya, Ākarṣaṇa and Śrīpada (glorious position) rites shall be performed with the leaves of Bilva for Havana. It yields conquest over the enemies.
english translation
vazyamAkarSaNaM caiva zrIpadaM ca vizeSataH ॥ bilvapatraistu havanaM zatrorvijayadaM tathA ॥ 55 ॥
hk transliteration by Sanscript