Shiva Purana
Progress:82.3%
एता वै मातरः सप्त सर्वलोकस्य मातरः ॥ प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात् ॥ ६६ ॥
These seven mothers are the mothers of the entire universe. By the command of the Supreme Personality of Godhead grant me what I have requested.
english translation
etA vai mAtaraH sapta sarvalokasya mAtaraH ॥ prArthitaM me prayacchaMtu paramezvarazAsanAt ॥ 66 ॥
hk transliteration by Sanscriptमत्तमातंगवदनो गंगोमाशंकरात्मजः ॥ आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥ ६७ ॥
The son of Lord Śiva was the Ganges with the face of a drunken elephant. He has a body in the sky and arms in all directions and eyes like the moon, sun and fire.
english translation
mattamAtaMgavadano gaMgomAzaMkarAtmajaH ॥ AkAzadeho digbAhussomasUryAgnilocanaH ॥ 67 ॥
hk transliteration by Sanscriptऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ॥ शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत् ॥ ६८ ॥
He is constantly worshiped by divine elephants like Airāvata and others. He who breaks the intoxication of knowledge of Lord Śiva and causes obstacles to the demigods.
english translation
airAvatAdibhirdivyairdiggajairnityamarcitaH ॥ zivajJAnamadodbhinnarstridazAnAmavighnakRt ॥ 68 ॥
hk transliteration by Sanscriptविघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ६९ ॥
He is the lord of all obstacles to the demons and others and is worshiped by Lord Śiva. May he honor the command of Lord Siva and grant me my desire.
english translation
vighnakRccAsurAdInAM vighnezaH zivabhAvitaH ॥ satkRtya zivayorAjJAM sa me dizatu kAMkSitam ॥ 69 ॥
hk transliteration by Sanscriptषण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ॥ अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ७० ॥
He is the six-faced Lord born of Lord Śiva and holds the thunderbolt of power. The son of Agni was Deva and he was again the son of Aparna.
english translation
SaNmukhazzivasambhUtaH zaktivajradharaH prabhuH ॥ agnezca tanayo devo hyaparNAtanayaH punaH ॥ 70 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:82.3%
एता वै मातरः सप्त सर्वलोकस्य मातरः ॥ प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात् ॥ ६६ ॥
These seven mothers are the mothers of the entire universe. By the command of the Supreme Personality of Godhead grant me what I have requested.
english translation
etA vai mAtaraH sapta sarvalokasya mAtaraH ॥ prArthitaM me prayacchaMtu paramezvarazAsanAt ॥ 66 ॥
hk transliteration by Sanscriptमत्तमातंगवदनो गंगोमाशंकरात्मजः ॥ आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः ॥ ६७ ॥
The son of Lord Śiva was the Ganges with the face of a drunken elephant. He has a body in the sky and arms in all directions and eyes like the moon, sun and fire.
english translation
mattamAtaMgavadano gaMgomAzaMkarAtmajaH ॥ AkAzadeho digbAhussomasUryAgnilocanaH ॥ 67 ॥
hk transliteration by Sanscriptऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ॥ शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत् ॥ ६८ ॥
He is constantly worshiped by divine elephants like Airāvata and others. He who breaks the intoxication of knowledge of Lord Śiva and causes obstacles to the demigods.
english translation
airAvatAdibhirdivyairdiggajairnityamarcitaH ॥ zivajJAnamadodbhinnarstridazAnAmavighnakRt ॥ 68 ॥
hk transliteration by Sanscriptविघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ॥ सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ६९ ॥
He is the lord of all obstacles to the demons and others and is worshiped by Lord Śiva. May he honor the command of Lord Siva and grant me my desire.
english translation
vighnakRccAsurAdInAM vighnezaH zivabhAvitaH ॥ satkRtya zivayorAjJAM sa me dizatu kAMkSitam ॥ 69 ॥
hk transliteration by Sanscriptषण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः ॥ अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ७० ॥
He is the six-faced Lord born of Lord Śiva and holds the thunderbolt of power. The son of Agni was Deva and he was again the son of Aparna.
english translation
SaNmukhazzivasambhUtaH zaktivajradharaH prabhuH ॥ agnezca tanayo devo hyaparNAtanayaH punaH ॥ 70 ॥
hk transliteration by Sanscript