Shiva Purana
Progress:79.0%
उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ ३१ ॥
He shall worship in the second Āvaraṇa, Uṣā, Prabhā, Prājñā and Sandhyā after fixing them in Īśāna etc.
english translation
uSAM prabhAM tathA prAjJAM sandhyAmapi tataH param ॥ aizAnAdiSu vinyasya dvitIyAvaraNe yajet ॥ 31 ॥
hk transliteration by Sanscriptसोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ ३२ ॥
Moon Mars and Mercury are the best of the intelligent Brihaspati the great intellectual Bhrigu the treasure of the effulgence.
english translation
somamaMgArakaM caiva budhaM buddhimatAM varam ॥ bRhaspatiM bRhadbuddhiM bhArgavaM tejasAM nidhim ॥ 32 ॥
hk transliteration by Sanscriptशनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ ३३ ॥
Saturn, Rahu, Ketu and Dhumra are the terrible signs. One should worship these on all sides in the third covering in order.
english translation
zanaizcaraM tathA rAhuM ketuM dhUmraM bhayaMkaram ॥ samaMtato yajedetAMstRtIyAvaraNe kramAt ॥ 33 ॥
hk transliteration by Sanscriptअथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ ३४ ॥
Or one may worship the twelve suns in the second covering. In the third covering one should worship the twelve signs.
english translation
athavA dvAdazAdityA dvitIyAvaraNe yajet ॥ tRtIyAvaraNe caiva rAzIndvAdaza pUjayet ॥ 34 ॥
hk transliteration by Sanscriptसप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ३५ ॥
Outside the city there were seven hosts on all sides sages gods gandharvas serpents and hosts of apsaras.
english translation
saptasapta gaNAMzcaiva bahistasya samaMtataH ॥ RSIndevAMzca gaMdharvAnpannagAnapsarogaNAn ॥ 35 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:79.0%
उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ ३१ ॥
He shall worship in the second Āvaraṇa, Uṣā, Prabhā, Prājñā and Sandhyā after fixing them in Īśāna etc.
english translation
uSAM prabhAM tathA prAjJAM sandhyAmapi tataH param ॥ aizAnAdiSu vinyasya dvitIyAvaraNe yajet ॥ 31 ॥
hk transliteration by Sanscriptसोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ ३२ ॥
Moon Mars and Mercury are the best of the intelligent Brihaspati the great intellectual Bhrigu the treasure of the effulgence.
english translation
somamaMgArakaM caiva budhaM buddhimatAM varam ॥ bRhaspatiM bRhadbuddhiM bhArgavaM tejasAM nidhim ॥ 32 ॥
hk transliteration by Sanscriptशनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ ३३ ॥
Saturn, Rahu, Ketu and Dhumra are the terrible signs. One should worship these on all sides in the third covering in order.
english translation
zanaizcaraM tathA rAhuM ketuM dhUmraM bhayaMkaram ॥ samaMtato yajedetAMstRtIyAvaraNe kramAt ॥ 33 ॥
hk transliteration by Sanscriptअथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ ३४ ॥
Or one may worship the twelve suns in the second covering. In the third covering one should worship the twelve signs.
english translation
athavA dvAdazAdityA dvitIyAvaraNe yajet ॥ tRtIyAvaraNe caiva rAzIndvAdaza pUjayet ॥ 34 ॥
hk transliteration by Sanscriptसप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ३५ ॥
Outside the city there were seven hosts on all sides sages gods gandharvas serpents and hosts of apsaras.
english translation
saptasapta gaNAMzcaiva bahistasya samaMtataH ॥ RSIndevAMzca gaMdharvAnpannagAnapsarogaNAn ॥ 35 ॥
hk transliteration by Sanscript