Shiva Purana
Progress:76.5%
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥ ६ ॥
In the month of Dec-Jan. when the moon is in the asterism Puṣya he shall perform the rite of Nīrājana to the lord. In the month of Jan-February in the Maghā star he shall make the charitable gifts of ghee and woollen blanket.
english translation
pauSe puSyanakSatre kuryAnnIrAjanaM vibhoH ॥ mAghe maghAkhye nakSatre pradadyAdghRtakaMbalam ॥ 6 ॥
hk transliteration by Sanscriptफाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७ ॥
In the month of Feb-March in the star Uttarā-Phālgunī he shall start the great festival. In the month of March-April on the full-moon day and Citrā star, he shall perform the Swing-festival duly.
english translation
phAlgune cottarAnte vai prArabheta mahotsavam ॥ caitre citrApaurNamAsyAM dolAM kuryAdyathAvidhi ॥ 7 ॥
hk transliteration by Sanscriptवैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ८ ॥
In the month of April-May on the full-moon day with the star Viśākhā he shall make the great temple of flowers. In the month of May June on the star Mūlā he shall offer a pot of cold water.
english translation
vaizAkhyAM tu vizAkhAyAM kuryAtpuSpamahAlayam ॥ jyeSThe mUlAkhyanakSatre zItakumbhaM pradApayet ॥ 8 ॥
hk transliteration by Sanscriptआषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ९ ॥
In the month of Āṣāḍha and in the northern month of Āṣāḍha one should plant sacred objects In the month of Sravana one should also arrange other ordinary circles.
english translation
ASADhe cottarASADhe pavitrAropaNaM tathA ॥ zrAvaNe prAkRtAnyApi maNDalAni prakalpayet ॥ 9 ॥
hk transliteration by Sanscriptश्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ १० ॥
After that, in the constellation Śraviṣṭhā, on the day of Prauṣṭhapada, Sprinkle the water sports on the day of the Eastern Ashadha.
english translation
zraviSThAkhye tu nakSatre prauSThapadyAM tataH param ॥ prokSayecca jalakrIDAM pUrvASADhAzraye dine ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:76.5%
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥ ६ ॥
In the month of Dec-Jan. when the moon is in the asterism Puṣya he shall perform the rite of Nīrājana to the lord. In the month of Jan-February in the Maghā star he shall make the charitable gifts of ghee and woollen blanket.
english translation
pauSe puSyanakSatre kuryAnnIrAjanaM vibhoH ॥ mAghe maghAkhye nakSatre pradadyAdghRtakaMbalam ॥ 6 ॥
hk transliteration by Sanscriptफाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७ ॥
In the month of Feb-March in the star Uttarā-Phālgunī he shall start the great festival. In the month of March-April on the full-moon day and Citrā star, he shall perform the Swing-festival duly.
english translation
phAlgune cottarAnte vai prArabheta mahotsavam ॥ caitre citrApaurNamAsyAM dolAM kuryAdyathAvidhi ॥ 7 ॥
hk transliteration by Sanscriptवैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ८ ॥
In the month of April-May on the full-moon day with the star Viśākhā he shall make the great temple of flowers. In the month of May June on the star Mūlā he shall offer a pot of cold water.
english translation
vaizAkhyAM tu vizAkhAyAM kuryAtpuSpamahAlayam ॥ jyeSThe mUlAkhyanakSatre zItakumbhaM pradApayet ॥ 8 ॥
hk transliteration by Sanscriptआषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ९ ॥
In the month of Āṣāḍha and in the northern month of Āṣāḍha one should plant sacred objects In the month of Sravana one should also arrange other ordinary circles.
english translation
ASADhe cottarASADhe pavitrAropaNaM tathA ॥ zrAvaNe prAkRtAnyApi maNDalAni prakalpayet ॥ 9 ॥
hk transliteration by Sanscriptश्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ १० ॥
After that, in the constellation Śraviṣṭhā, on the day of Prauṣṭhapada, Sprinkle the water sports on the day of the Eastern Ashadha.
english translation
zraviSThAkhye tu nakSatre prauSThapadyAM tataH param ॥ prokSayecca jalakrIDAM pUrvASADhAzraye dine ॥ 10 ॥
hk transliteration by Sanscript