Shiva Purana
Progress:76.1%
भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥ उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥ ६१ ॥
The ashes shall be collected before the ritualistic dismissal of the lord. After the rite of the ritualistic dismissal it becomes Caṇḍabhasma.
english translation
bhasmasaMgrahaNaM kuryAddeve 'nudvAsite sati ॥ udvAsane kRte yasmAccaNDabhasma prajApate ॥ 61 ॥
hk transliteration by Sanscriptअग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ६२ ॥
After the rites in the fire have been concluded he shall perform the oblation rite according to the injunctions in the Śaivite scriptures or as mentioned in his own Sūtra.
english translation
agnikArye kRte pazcAcchivazAstroktamArgataH ॥ svasUtroktaprakArAdvA balikarma samAcaret ॥ 62 ॥
hk transliteration by Sanscriptअथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ॥ विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ६३ ॥
Then after conceiving the seat of Vidyā on the well-smeared Maṇḍala he shall install the sheath of Vidyā and worship the same with flowers etc. in due order.
english translation
atha vidyAsanaM nyasya supralipte tu maNDale ॥ vidyAkozaM pratiSThApya yajetpuSpAdibhiH kramAt ॥ 63 ॥
hk transliteration by Sanscriptविद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥ तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥ ६४ ॥
In front of the seat of Vidyā, the seat of the preceptor too shall be conceived. After assigning the seat there, he shall worship the preceptor with flowers etc.
english translation
vidyAyAH purataH kRtvA gurorapi ca maNDalam ॥ tatrAsanavaraM kRtvA puSpAdyai gurumarcayet ॥ 64 ॥
hk transliteration by Sanscriptततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥ ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम् ॥ ६५ ॥
Thereafter the venerable persons shall be worshipped and the hungry shall be fed. The devotee shall take the wholesome food at leisure, comfortably.
english translation
tatonupUjayetpUjyAn bhojayecca bubhukSitAn ॥ tatassvayaM ca bhuMjIta zuddhamannaM yathAsukham ॥ 65 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:76.1%
भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥ उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥ ६१ ॥
The ashes shall be collected before the ritualistic dismissal of the lord. After the rite of the ritualistic dismissal it becomes Caṇḍabhasma.
english translation
bhasmasaMgrahaNaM kuryAddeve 'nudvAsite sati ॥ udvAsane kRte yasmAccaNDabhasma prajApate ॥ 61 ॥
hk transliteration by Sanscriptअग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ६२ ॥
After the rites in the fire have been concluded he shall perform the oblation rite according to the injunctions in the Śaivite scriptures or as mentioned in his own Sūtra.
english translation
agnikArye kRte pazcAcchivazAstroktamArgataH ॥ svasUtroktaprakArAdvA balikarma samAcaret ॥ 62 ॥
hk transliteration by Sanscriptअथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ॥ विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ६३ ॥
Then after conceiving the seat of Vidyā on the well-smeared Maṇḍala he shall install the sheath of Vidyā and worship the same with flowers etc. in due order.
english translation
atha vidyAsanaM nyasya supralipte tu maNDale ॥ vidyAkozaM pratiSThApya yajetpuSpAdibhiH kramAt ॥ 63 ॥
hk transliteration by Sanscriptविद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥ तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥ ६४ ॥
In front of the seat of Vidyā, the seat of the preceptor too shall be conceived. After assigning the seat there, he shall worship the preceptor with flowers etc.
english translation
vidyAyAH purataH kRtvA gurorapi ca maNDalam ॥ tatrAsanavaraM kRtvA puSpAdyai gurumarcayet ॥ 64 ॥
hk transliteration by Sanscriptततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥ ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम् ॥ ६५ ॥
Thereafter the venerable persons shall be worshipped and the hungry shall be fed. The devotee shall take the wholesome food at leisure, comfortably.
english translation
tatonupUjayetpUjyAn bhojayecca bubhukSitAn ॥ tatassvayaM ca bhuMjIta zuddhamannaM yathAsukham ॥ 65 ॥
hk transliteration by Sanscript