Shiva Purana
Progress:75.8%
साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥ कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ५१ ॥
After preparing the ingredients previously prepared for the sacrifice, one should repeat the process. Arranging a seat in the fire he offered oblations there as before.
english translation
sAdhayitvAjyapUrvANi dravyANi punareva ca ॥ kalpayitvAsanaM vahnau tatrAvAhya yathApurA ॥ 51 ॥
hk transliteration by Sanscriptसंपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ॥ अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ५२ ॥
After worshiping Lord Śiva and Goddess Durgā, one should perform the Pūrṇānta ritual. Or else the offering of fire to Lord Śiva as prescribed in his own hermitage.
english translation
saMpUjya devaM devIM ca tataH pUrNAMtamAcaret ॥ atha vA svAzramoktaM tu vahnikarma zivArpaNam ॥ 52 ॥
hk transliteration by Sanscriptबुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥ शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ५३ ॥
Understanding this, a person who is in the āśrama of Lord Śiva should perform the rituals, and there is no other method. Ashes collected from the fire of Lord Śiva or from the sacrificial fire.
english translation
buddhvA zivAzramI kuryAnna ca tatrAparo vidhiH ॥ zivAgnerbhasmasaMgrAhyamagnihotrodbhavaM tu vA ॥ 53 ॥
hk transliteration by Sanscriptवैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ॥ कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ५४ ॥
It may be cooked, clean and fragrant at the wedding ceremony. Kapila's tail caught him and he fell into the sky.
english translation
vaivAhognibhavaM vApi pakvaM zuci sugaMdhi ca ॥ kapilAyAH zakRcchastaM gRhItaM gagane patat ॥ 54 ॥
hk transliteration by Sanscriptन क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥ उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ५५ ॥
It was neither wet nor too hard nor bad smelling nor dry. If he falls down he should leave the top and bottom and catch it.
english translation
na klinnaM nAtikaThinaM na durgandhaM na zoSitam ॥ uparyadhaH parityajya gRhNIyAtpatitaM yadi ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
61.
अध्यायः ६१
adhyAyaH 61
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:75.8%
साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥ कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ५१ ॥
After preparing the ingredients previously prepared for the sacrifice, one should repeat the process. Arranging a seat in the fire he offered oblations there as before.
english translation
sAdhayitvAjyapUrvANi dravyANi punareva ca ॥ kalpayitvAsanaM vahnau tatrAvAhya yathApurA ॥ 51 ॥
hk transliteration by Sanscriptसंपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ॥ अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ५२ ॥
After worshiping Lord Śiva and Goddess Durgā, one should perform the Pūrṇānta ritual. Or else the offering of fire to Lord Śiva as prescribed in his own hermitage.
english translation
saMpUjya devaM devIM ca tataH pUrNAMtamAcaret ॥ atha vA svAzramoktaM tu vahnikarma zivArpaNam ॥ 52 ॥
hk transliteration by Sanscriptबुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥ शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ५३ ॥
Understanding this, a person who is in the āśrama of Lord Śiva should perform the rituals, and there is no other method. Ashes collected from the fire of Lord Śiva or from the sacrificial fire.
english translation
buddhvA zivAzramI kuryAnna ca tatrAparo vidhiH ॥ zivAgnerbhasmasaMgrAhyamagnihotrodbhavaM tu vA ॥ 53 ॥
hk transliteration by Sanscriptवैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ॥ कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ५४ ॥
It may be cooked, clean and fragrant at the wedding ceremony. Kapila's tail caught him and he fell into the sky.
english translation
vaivAhognibhavaM vApi pakvaM zuci sugaMdhi ca ॥ kapilAyAH zakRcchastaM gRhItaM gagane patat ॥ 54 ॥
hk transliteration by Sanscriptन क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥ उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ५५ ॥
It was neither wet nor too hard nor bad smelling nor dry. If he falls down he should leave the top and bottom and catch it.
english translation
na klinnaM nAtikaThinaM na durgandhaM na zoSitam ॥ uparyadhaH parityajya gRhNIyAtpatitaM yadi ॥ 55 ॥
hk transliteration by Sanscript