Shiva Purana
Progress:73.9%
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ॥ सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ६ ॥
He who worships Śiva even once with devotion repeating the five-syllabled mantra goes to the abode of Śiva due to the efficacy of the mantra of Śiva.
english translation
bhaktyA paJcAkSareNaiva yaH zivaM sakRdarcayet ॥ sopi gacchecchivasthAnaM zivamantrasya gauravAt ॥ 6 ॥
hk transliteration by Sanscriptतस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ॥ शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७ ॥
Hence the penances and the sacrifices wherein the entire possession may be given as Dakṣiṇā, are not equal to even a croreth part of the worship of Śiva.
english translation
tasmAttapAMsi yajJAMzca sarve sarvasvadakSiNAH ॥ zivamUrtyarcanasyaite koTyaMzenApi no samAH ॥ 7 ॥
hk transliteration by Sanscriptबद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ॥ पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ८ ॥
Whether bound or free, if the devotee worships with the five-syllabled mantra he is liberated. No doubt need be entertained in this respect.
english translation
baddho vApyatha mukto vA pazcAtpaJcAkSareNa cet ॥ pUjayanmucyate bhakto nAtra kAryA vicAraNA ॥ 8 ॥
hk transliteration by Sanscriptअरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ॥ यः सकृत्पतितो वापिमूढो वा मुच्यते नरः ॥ ९ ॥
Whether a man is a follower of Rudra or not, whether he is fallen or deluded if he worships but once with Rudra Sūkta he is liberated.
english translation
arudro vA sarudro vA sUktena zivamarcayet ॥ yaH sakRtpatito vApimUDho vA mucyate naraH ॥ 9 ॥
hk transliteration by Sanscriptषडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ॥ शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ १० ॥
A devotee of Śiva who has conquered anger, whether he has or has not secured grace shall worship the lord with the Sūktamantra or the six-syllabled mantra.
english translation
SaDakSareNa vA devaM sUktamantreNa pUjayet ॥ zivabhakto jitakrodho hyalabdho labdha eva ca ॥ 10 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
43.
अध्यायः ४३
adhyAyaH 43
44.
अध्यायः ४४
adhyAyaH 44
45.
अध्यायः ४५
adhyAyaH 45
46.
अध्यायः ४६
adhyAyaH 46
47.
अध्यायः ४७
adhyAyaH 47
48.
अध्यायः ४८
adhyAyaH 48
49.
अध्यायः ४९
adhyAyaH 49
50.
अध्यायः ५०
adhyAyaH 50
51.
अध्यायः ५१
adhyAyaH 51
52.
अध्यायः ५२
adhyAyaH 52
53.
अध्यायः ५३
adhyAyaH 53
54.
अध्यायः ५४
adhyAyaH 54
55.
अध्यायः ५५
adhyAyaH 55
56.
अध्यायः ५६
adhyAyaH 56
57.
अध्यायः ५७
adhyAyaH 57
58.
अध्यायः ५८
adhyAyaH 58
59.
अध्यायः ५९
adhyAyaH 59
60.
अध्यायः ६०
adhyAyaH 60
अध्यायः ६१
adhyAyaH 61
62.
अध्यायः ६२
adhyAyaH 62
63.
अध्यायः ६३
adhyAyaH 63
64.
अध्यायः ६४
adhyAyaH 64
65.
अध्यायः ६५
adhyAyaH 65
66.
अध्यायः ६६
adhyAyaH 66
67.
अध्यायः ६७
adhyAyaH 67
68.
अध्यायः ६८
adhyAyaH 68
69.
अध्यायः ६९
adhyAyaH 69
70.
अध्यायः ७०
adhyAyaH 70
71.
अध्यायः ७१
adhyAyaH 71
72.
अध्यायः ७२
adhyAyaH 72
73.
अध्यायः ७३
adhyAyaH 73
74.
अध्यायः ७४
adhyAyaH 74
75.
अध्यायः ७५
adhyAyaH 75
76.
अध्यायः ७६
adhyAyaH 76
Progress:73.9%
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ॥ सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ६ ॥
He who worships Śiva even once with devotion repeating the five-syllabled mantra goes to the abode of Śiva due to the efficacy of the mantra of Śiva.
english translation
bhaktyA paJcAkSareNaiva yaH zivaM sakRdarcayet ॥ sopi gacchecchivasthAnaM zivamantrasya gauravAt ॥ 6 ॥
hk transliteration by Sanscriptतस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ॥ शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७ ॥
Hence the penances and the sacrifices wherein the entire possession may be given as Dakṣiṇā, are not equal to even a croreth part of the worship of Śiva.
english translation
tasmAttapAMsi yajJAMzca sarve sarvasvadakSiNAH ॥ zivamUrtyarcanasyaite koTyaMzenApi no samAH ॥ 7 ॥
hk transliteration by Sanscriptबद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ॥ पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ८ ॥
Whether bound or free, if the devotee worships with the five-syllabled mantra he is liberated. No doubt need be entertained in this respect.
english translation
baddho vApyatha mukto vA pazcAtpaJcAkSareNa cet ॥ pUjayanmucyate bhakto nAtra kAryA vicAraNA ॥ 8 ॥
hk transliteration by Sanscriptअरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ॥ यः सकृत्पतितो वापिमूढो वा मुच्यते नरः ॥ ९ ॥
Whether a man is a follower of Rudra or not, whether he is fallen or deluded if he worships but once with Rudra Sūkta he is liberated.
english translation
arudro vA sarudro vA sUktena zivamarcayet ॥ yaH sakRtpatito vApimUDho vA mucyate naraH ॥ 9 ॥
hk transliteration by Sanscriptषडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ॥ शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ १० ॥
A devotee of Śiva who has conquered anger, whether he has or has not secured grace shall worship the lord with the Sūktamantra or the six-syllabled mantra.
english translation
SaDakSareNa vA devaM sUktamantreNa pUjayet ॥ zivabhakto jitakrodho hyalabdho labdha eva ca ॥ 10 ॥
hk transliteration by Sanscript